स्व॒र॒न्या॒याः

अङ्क॑नम्

दे॒वः। अत्रा॒धो॑नुदात्ता॒ङ्कः। इन्द्रः॑। अत्रो॒परि॑ स्वरिता॒ङ्कः। येषा॒म् अन॑ङ्कितानां स्व॒राणां॒ पूर्वे॒ न किमप्यस्त्य॑नुदात्ता॒ङ्को वास्ति॒ ते सर्व॑ उ॒दात्ताः॑। इन्द्र॑स्य प्रथ॒मः। दे॒वस्य॑ द्वि॒तीयः॑। स्व॒रि॒तेना॑ङ्कि॒ताः स्व॑रि॒ताः। अ॒न्ये सर्वेनु॑दात्ताः। इन्द्रो॑स्ति दे॒वः। अत्र॑ तृ॒तीय॑श्चतु॒र्थश्चानु॑दात्तौ। यस्तु स्व॑रि॒तात् पू॒र्व्योनु॑दात्त॒स्तस्या॒धोप्यनु॑दात्ता॒ङ्को दी॑यते। दे॒वेन॑ का॒र्य॑म्। अत्र॒ यथा॑।
साधा॑रणम्